Declension table of ?ṛkṣagandhikā

Deva

FeminineSingularDualPlural
Nominativeṛkṣagandhikā ṛkṣagandhike ṛkṣagandhikāḥ
Vocativeṛkṣagandhike ṛkṣagandhike ṛkṣagandhikāḥ
Accusativeṛkṣagandhikām ṛkṣagandhike ṛkṣagandhikāḥ
Instrumentalṛkṣagandhikayā ṛkṣagandhikābhyām ṛkṣagandhikābhiḥ
Dativeṛkṣagandhikāyai ṛkṣagandhikābhyām ṛkṣagandhikābhyaḥ
Ablativeṛkṣagandhikāyāḥ ṛkṣagandhikābhyām ṛkṣagandhikābhyaḥ
Genitiveṛkṣagandhikāyāḥ ṛkṣagandhikayoḥ ṛkṣagandhikānām
Locativeṛkṣagandhikāyām ṛkṣagandhikayoḥ ṛkṣagandhikāsu

Adverb -ṛkṣagandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria