Declension table of ?ṛkṣagandhā

Deva

FeminineSingularDualPlural
Nominativeṛkṣagandhā ṛkṣagandhe ṛkṣagandhāḥ
Vocativeṛkṣagandhe ṛkṣagandhe ṛkṣagandhāḥ
Accusativeṛkṣagandhām ṛkṣagandhe ṛkṣagandhāḥ
Instrumentalṛkṣagandhayā ṛkṣagandhābhyām ṛkṣagandhābhiḥ
Dativeṛkṣagandhāyai ṛkṣagandhābhyām ṛkṣagandhābhyaḥ
Ablativeṛkṣagandhāyāḥ ṛkṣagandhābhyām ṛkṣagandhābhyaḥ
Genitiveṛkṣagandhāyāḥ ṛkṣagandhayoḥ ṛkṣagandhānām
Locativeṛkṣagandhāyām ṛkṣagandhayoḥ ṛkṣagandhāsu

Adverb -ṛkṣagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria