Declension table of ?ṛkṣabila

Deva

NeuterSingularDualPlural
Nominativeṛkṣabilam ṛkṣabile ṛkṣabilāni
Vocativeṛkṣabila ṛkṣabile ṛkṣabilāni
Accusativeṛkṣabilam ṛkṣabile ṛkṣabilāni
Instrumentalṛkṣabilena ṛkṣabilābhyām ṛkṣabilaiḥ
Dativeṛkṣabilāya ṛkṣabilābhyām ṛkṣabilebhyaḥ
Ablativeṛkṣabilāt ṛkṣabilābhyām ṛkṣabilebhyaḥ
Genitiveṛkṣabilasya ṛkṣabilayoḥ ṛkṣabilānām
Locativeṛkṣabile ṛkṣabilayoḥ ṛkṣabileṣu

Compound ṛkṣabila -

Adverb -ṛkṣabilam -ṛkṣabilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria