Declension table of ṛkṣa

Deva

NeuterSingularDualPlural
Nominativeṛkṣam ṛkṣe ṛkṣāṇi
Vocativeṛkṣa ṛkṣe ṛkṣāṇi
Accusativeṛkṣam ṛkṣe ṛkṣāṇi
Instrumentalṛkṣeṇa ṛkṣābhyām ṛkṣaiḥ
Dativeṛkṣāya ṛkṣābhyām ṛkṣebhyaḥ
Ablativeṛkṣāt ṛkṣābhyām ṛkṣebhyaḥ
Genitiveṛkṣasya ṛkṣayoḥ ṛkṣāṇām
Locativeṛkṣe ṛkṣayoḥ ṛkṣeṣu

Compound ṛkṣa -

Adverb -ṛkṣam -ṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria