Declension table of ṛkṣa

Deva

MasculineSingularDualPlural
Nominativeṛkṣaḥ ṛkṣau ṛkṣāḥ
Vocativeṛkṣa ṛkṣau ṛkṣāḥ
Accusativeṛkṣam ṛkṣau ṛkṣān
Instrumentalṛkṣeṇa ṛkṣābhyām ṛkṣaiḥ ṛkṣebhiḥ
Dativeṛkṣāya ṛkṣābhyām ṛkṣebhyaḥ
Ablativeṛkṣāt ṛkṣābhyām ṛkṣebhyaḥ
Genitiveṛkṣasya ṛkṣayoḥ ṛkṣāṇām
Locativeṛkṣe ṛkṣayoḥ ṛkṣeṣu

Compound ṛkṣa -

Adverb -ṛkṣam -ṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria