Declension table of ?ṛkṇavaha

Deva

MasculineSingularDualPlural
Nominativeṛkṇavahaḥ ṛkṇavahau ṛkṇavahāḥ
Vocativeṛkṇavaha ṛkṇavahau ṛkṇavahāḥ
Accusativeṛkṇavaham ṛkṇavahau ṛkṇavahān
Instrumentalṛkṇavahena ṛkṇavahābhyām ṛkṇavahaiḥ ṛkṇavahebhiḥ
Dativeṛkṇavahāya ṛkṇavahābhyām ṛkṇavahebhyaḥ
Ablativeṛkṇavahāt ṛkṇavahābhyām ṛkṇavahebhyaḥ
Genitiveṛkṇavahasya ṛkṇavahayoḥ ṛkṇavahānām
Locativeṛkṇavahe ṛkṇavahayoḥ ṛkṇavaheṣu

Compound ṛkṇavaha -

Adverb -ṛkṇavaham -ṛkṇavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria