Declension table of ?ṛkṇa

Deva

NeuterSingularDualPlural
Nominativeṛkṇam ṛkṇe ṛkṇāni
Vocativeṛkṇa ṛkṇe ṛkṇāni
Accusativeṛkṇam ṛkṇe ṛkṇāni
Instrumentalṛkṇena ṛkṇābhyām ṛkṇaiḥ
Dativeṛkṇāya ṛkṇābhyām ṛkṇebhyaḥ
Ablativeṛkṇāt ṛkṇābhyām ṛkṇebhyaḥ
Genitiveṛkṇasya ṛkṇayoḥ ṛkṇānām
Locativeṛkṇe ṛkṇayoḥ ṛkṇeṣu

Compound ṛkṇa -

Adverb -ṛkṇam -ṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria