Declension table of ?ṛkṇa

Deva

MasculineSingularDualPlural
Nominativeṛkṇaḥ ṛkṇau ṛkṇāḥ
Vocativeṛkṇa ṛkṇau ṛkṇāḥ
Accusativeṛkṇam ṛkṇau ṛkṇān
Instrumentalṛkṇena ṛkṇābhyām ṛkṇaiḥ ṛkṇebhiḥ
Dativeṛkṇāya ṛkṇābhyām ṛkṇebhyaḥ
Ablativeṛkṇāt ṛkṇābhyām ṛkṇebhyaḥ
Genitiveṛkṇasya ṛkṇayoḥ ṛkṇānām
Locativeṛkṇe ṛkṇayoḥ ṛkṇeṣu

Compound ṛkṇa -

Adverb -ṛkṇam -ṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria