Declension table of ?ṛjvī

Deva

FeminineSingularDualPlural
Nominativeṛjvī ṛjvyau ṛjvyaḥ
Vocativeṛjvi ṛjvyau ṛjvyaḥ
Accusativeṛjvīm ṛjvyau ṛjvīḥ
Instrumentalṛjvyā ṛjvībhyām ṛjvībhiḥ
Dativeṛjvyai ṛjvībhyām ṛjvībhyaḥ
Ablativeṛjvyāḥ ṛjvībhyām ṛjvībhyaḥ
Genitiveṛjvyāḥ ṛjvyoḥ ṛjvīnām
Locativeṛjvyām ṛjvyoḥ ṛjvīṣu

Compound ṛjvi - ṛjvī -

Adverb -ṛjvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria