Declension table of ?ṛjvañc

Deva

NeuterSingularDualPlural
Nominativeṛjvaṅ ṛjvañcī ṛjvaññci
Vocativeṛjvaṅ ṛjvañcī ṛjvaññci
Accusativeṛjvaṅ ṛjvañcī ṛjvaññci
Instrumentalṛjvañcā ṛjvaṅbhyām ṛjvaṅbhiḥ
Dativeṛjvañce ṛjvaṅbhyām ṛjvaṅbhyaḥ
Ablativeṛjvañcaḥ ṛjvaṅbhyām ṛjvaṅbhyaḥ
Genitiveṛjvañcaḥ ṛjvañcoḥ ṛjvañcām
Locativeṛjvañci ṛjvañcoḥ ṛjvaṅsu

Compound ṛjvaṅ -

Adverb -ṛjvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria