Declension table of ?ṛjvāyatā

Deva

FeminineSingularDualPlural
Nominativeṛjvāyatā ṛjvāyate ṛjvāyatāḥ
Vocativeṛjvāyate ṛjvāyate ṛjvāyatāḥ
Accusativeṛjvāyatām ṛjvāyate ṛjvāyatāḥ
Instrumentalṛjvāyatayā ṛjvāyatābhyām ṛjvāyatābhiḥ
Dativeṛjvāyatāyai ṛjvāyatābhyām ṛjvāyatābhyaḥ
Ablativeṛjvāyatāyāḥ ṛjvāyatābhyām ṛjvāyatābhyaḥ
Genitiveṛjvāyatāyāḥ ṛjvāyatayoḥ ṛjvāyatānām
Locativeṛjvāyatāyām ṛjvāyatayoḥ ṛjvāyatāsu

Adverb -ṛjvāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria