Declension table of ?ṛjvāyata

Deva

NeuterSingularDualPlural
Nominativeṛjvāyatam ṛjvāyate ṛjvāyatāni
Vocativeṛjvāyata ṛjvāyate ṛjvāyatāni
Accusativeṛjvāyatam ṛjvāyate ṛjvāyatāni
Instrumentalṛjvāyatena ṛjvāyatābhyām ṛjvāyataiḥ
Dativeṛjvāyatāya ṛjvāyatābhyām ṛjvāyatebhyaḥ
Ablativeṛjvāyatāt ṛjvāyatābhyām ṛjvāyatebhyaḥ
Genitiveṛjvāyatasya ṛjvāyatayoḥ ṛjvāyatānām
Locativeṛjvāyate ṛjvāyatayoḥ ṛjvāyateṣu

Compound ṛjvāyata -

Adverb -ṛjvāyatam -ṛjvāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria