Declension table of ?ṛjvāyata

Deva

MasculineSingularDualPlural
Nominativeṛjvāyataḥ ṛjvāyatau ṛjvāyatāḥ
Vocativeṛjvāyata ṛjvāyatau ṛjvāyatāḥ
Accusativeṛjvāyatam ṛjvāyatau ṛjvāyatān
Instrumentalṛjvāyatena ṛjvāyatābhyām ṛjvāyataiḥ ṛjvāyatebhiḥ
Dativeṛjvāyatāya ṛjvāyatābhyām ṛjvāyatebhyaḥ
Ablativeṛjvāyatāt ṛjvāyatābhyām ṛjvāyatebhyaḥ
Genitiveṛjvāyatasya ṛjvāyatayoḥ ṛjvāyatānām
Locativeṛjvāyate ṛjvāyatayoḥ ṛjvāyateṣu

Compound ṛjvāyata -

Adverb -ṛjvāyatam -ṛjvāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria