Declension table of ?ṛjvālikhitā

Deva

FeminineSingularDualPlural
Nominativeṛjvālikhitā ṛjvālikhite ṛjvālikhitāḥ
Vocativeṛjvālikhite ṛjvālikhite ṛjvālikhitāḥ
Accusativeṛjvālikhitām ṛjvālikhite ṛjvālikhitāḥ
Instrumentalṛjvālikhitayā ṛjvālikhitābhyām ṛjvālikhitābhiḥ
Dativeṛjvālikhitāyai ṛjvālikhitābhyām ṛjvālikhitābhyaḥ
Ablativeṛjvālikhitāyāḥ ṛjvālikhitābhyām ṛjvālikhitābhyaḥ
Genitiveṛjvālikhitāyāḥ ṛjvālikhitayoḥ ṛjvālikhitānām
Locativeṛjvālikhitāyām ṛjvālikhitayoḥ ṛjvālikhitāsu

Adverb -ṛjvālikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria