Declension table of ?ṛjvālikhita

Deva

MasculineSingularDualPlural
Nominativeṛjvālikhitaḥ ṛjvālikhitau ṛjvālikhitāḥ
Vocativeṛjvālikhita ṛjvālikhitau ṛjvālikhitāḥ
Accusativeṛjvālikhitam ṛjvālikhitau ṛjvālikhitān
Instrumentalṛjvālikhitena ṛjvālikhitābhyām ṛjvālikhitaiḥ ṛjvālikhitebhiḥ
Dativeṛjvālikhitāya ṛjvālikhitābhyām ṛjvālikhitebhyaḥ
Ablativeṛjvālikhitāt ṛjvālikhitābhyām ṛjvālikhitebhyaḥ
Genitiveṛjvālikhitasya ṛjvālikhitayoḥ ṛjvālikhitānām
Locativeṛjvālikhite ṛjvālikhitayoḥ ṛjvālikhiteṣu

Compound ṛjvālikhita -

Adverb -ṛjvālikhitam -ṛjvālikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria