Declension table of ?ṛjvāgata

Deva

NeuterSingularDualPlural
Nominativeṛjvāgatam ṛjvāgate ṛjvāgatāni
Vocativeṛjvāgata ṛjvāgate ṛjvāgatāni
Accusativeṛjvāgatam ṛjvāgate ṛjvāgatāni
Instrumentalṛjvāgatena ṛjvāgatābhyām ṛjvāgataiḥ
Dativeṛjvāgatāya ṛjvāgatābhyām ṛjvāgatebhyaḥ
Ablativeṛjvāgatāt ṛjvāgatābhyām ṛjvāgatebhyaḥ
Genitiveṛjvāgatasya ṛjvāgatayoḥ ṛjvāgatānām
Locativeṛjvāgate ṛjvāgatayoḥ ṛjvāgateṣu

Compound ṛjvāgata -

Adverb -ṛjvāgatam -ṛjvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria