Declension table of ?ṛjuvyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeṛjuvyākaraṇam ṛjuvyākaraṇe ṛjuvyākaraṇāni
Vocativeṛjuvyākaraṇa ṛjuvyākaraṇe ṛjuvyākaraṇāni
Accusativeṛjuvyākaraṇam ṛjuvyākaraṇe ṛjuvyākaraṇāni
Instrumentalṛjuvyākaraṇena ṛjuvyākaraṇābhyām ṛjuvyākaraṇaiḥ
Dativeṛjuvyākaraṇāya ṛjuvyākaraṇābhyām ṛjuvyākaraṇebhyaḥ
Ablativeṛjuvyākaraṇāt ṛjuvyākaraṇābhyām ṛjuvyākaraṇebhyaḥ
Genitiveṛjuvyākaraṇasya ṛjuvyākaraṇayoḥ ṛjuvyākaraṇānām
Locativeṛjuvyākaraṇe ṛjuvyākaraṇayoḥ ṛjuvyākaraṇeṣu

Compound ṛjuvyākaraṇa -

Adverb -ṛjuvyākaraṇam -ṛjuvyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria