Declension table of ?ṛjuvani

Deva

NeuterSingularDualPlural
Nominativeṛjuvani ṛjuvaninī ṛjuvanīni
Vocativeṛjuvani ṛjuvaninī ṛjuvanīni
Accusativeṛjuvani ṛjuvaninī ṛjuvanīni
Instrumentalṛjuvaninā ṛjuvanibhyām ṛjuvanibhiḥ
Dativeṛjuvanine ṛjuvanibhyām ṛjuvanibhyaḥ
Ablativeṛjuvaninaḥ ṛjuvanibhyām ṛjuvanibhyaḥ
Genitiveṛjuvaninaḥ ṛjuvaninoḥ ṛjuvanīnām
Locativeṛjuvanini ṛjuvaninoḥ ṛjuvaniṣu

Compound ṛjuvani -

Adverb -ṛjuvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria