Declension table of ?ṛjuvani

Deva

MasculineSingularDualPlural
Nominativeṛjuvaniḥ ṛjuvanī ṛjuvanayaḥ
Vocativeṛjuvane ṛjuvanī ṛjuvanayaḥ
Accusativeṛjuvanim ṛjuvanī ṛjuvanīn
Instrumentalṛjuvaninā ṛjuvanibhyām ṛjuvanibhiḥ
Dativeṛjuvanaye ṛjuvanibhyām ṛjuvanibhyaḥ
Ablativeṛjuvaneḥ ṛjuvanibhyām ṛjuvanibhyaḥ
Genitiveṛjuvaneḥ ṛjuvanyoḥ ṛjuvanīnām
Locativeṛjuvanau ṛjuvanyoḥ ṛjuvaniṣu

Compound ṛjuvani -

Adverb -ṛjuvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria