Declension table of ?ṛjūkaraṇa

Deva

NeuterSingularDualPlural
Nominativeṛjūkaraṇam ṛjūkaraṇe ṛjūkaraṇāni
Vocativeṛjūkaraṇa ṛjūkaraṇe ṛjūkaraṇāni
Accusativeṛjūkaraṇam ṛjūkaraṇe ṛjūkaraṇāni
Instrumentalṛjūkaraṇena ṛjūkaraṇābhyām ṛjūkaraṇaiḥ
Dativeṛjūkaraṇāya ṛjūkaraṇābhyām ṛjūkaraṇebhyaḥ
Ablativeṛjūkaraṇāt ṛjūkaraṇābhyām ṛjūkaraṇebhyaḥ
Genitiveṛjūkaraṇasya ṛjūkaraṇayoḥ ṛjūkaraṇānām
Locativeṛjūkaraṇe ṛjūkaraṇayoḥ ṛjūkaraṇeṣu

Compound ṛjūkaraṇa -

Adverb -ṛjūkaraṇam -ṛjūkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria