Declension table of ?ṛjūkṛtā

Deva

FeminineSingularDualPlural
Nominativeṛjūkṛtā ṛjūkṛte ṛjūkṛtāḥ
Vocativeṛjūkṛte ṛjūkṛte ṛjūkṛtāḥ
Accusativeṛjūkṛtām ṛjūkṛte ṛjūkṛtāḥ
Instrumentalṛjūkṛtayā ṛjūkṛtābhyām ṛjūkṛtābhiḥ
Dativeṛjūkṛtāyai ṛjūkṛtābhyām ṛjūkṛtābhyaḥ
Ablativeṛjūkṛtāyāḥ ṛjūkṛtābhyām ṛjūkṛtābhyaḥ
Genitiveṛjūkṛtāyāḥ ṛjūkṛtayoḥ ṛjūkṛtānām
Locativeṛjūkṛtāyām ṛjūkṛtayoḥ ṛjūkṛtāsu

Adverb -ṛjūkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria