Declension table of ?ṛjūkṛta

Deva

NeuterSingularDualPlural
Nominativeṛjūkṛtam ṛjūkṛte ṛjūkṛtāni
Vocativeṛjūkṛta ṛjūkṛte ṛjūkṛtāni
Accusativeṛjūkṛtam ṛjūkṛte ṛjūkṛtāni
Instrumentalṛjūkṛtena ṛjūkṛtābhyām ṛjūkṛtaiḥ
Dativeṛjūkṛtāya ṛjūkṛtābhyām ṛjūkṛtebhyaḥ
Ablativeṛjūkṛtāt ṛjūkṛtābhyām ṛjūkṛtebhyaḥ
Genitiveṛjūkṛtasya ṛjūkṛtayoḥ ṛjūkṛtānām
Locativeṛjūkṛte ṛjūkṛtayoḥ ṛjūkṛteṣu

Compound ṛjūkṛta -

Adverb -ṛjūkṛtam -ṛjūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria