Declension table of ?ṛjūkṛta

Deva

MasculineSingularDualPlural
Nominativeṛjūkṛtaḥ ṛjūkṛtau ṛjūkṛtāḥ
Vocativeṛjūkṛta ṛjūkṛtau ṛjūkṛtāḥ
Accusativeṛjūkṛtam ṛjūkṛtau ṛjūkṛtān
Instrumentalṛjūkṛtena ṛjūkṛtābhyām ṛjūkṛtaiḥ ṛjūkṛtebhiḥ
Dativeṛjūkṛtāya ṛjūkṛtābhyām ṛjūkṛtebhyaḥ
Ablativeṛjūkṛtāt ṛjūkṛtābhyām ṛjūkṛtebhyaḥ
Genitiveṛjūkṛtasya ṛjūkṛtayoḥ ṛjūkṛtānām
Locativeṛjūkṛte ṛjūkṛtayoḥ ṛjūkṛteṣu

Compound ṛjūkṛta -

Adverb -ṛjūkṛtam -ṛjūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria