Declension table of ṛjutva

Deva

NeuterSingularDualPlural
Nominativeṛjutvam ṛjutve ṛjutvāni
Vocativeṛjutva ṛjutve ṛjutvāni
Accusativeṛjutvam ṛjutve ṛjutvāni
Instrumentalṛjutvena ṛjutvābhyām ṛjutvaiḥ
Dativeṛjutvāya ṛjutvābhyām ṛjutvebhyaḥ
Ablativeṛjutvāt ṛjutvābhyām ṛjutvebhyaḥ
Genitiveṛjutvasya ṛjutvayoḥ ṛjutvānām
Locativeṛjutve ṛjutvayoḥ ṛjutveṣu

Compound ṛjutva -

Adverb -ṛjutvam -ṛjutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria