Declension table of ?ṛjupakṣā

Deva

FeminineSingularDualPlural
Nominativeṛjupakṣā ṛjupakṣe ṛjupakṣāḥ
Vocativeṛjupakṣe ṛjupakṣe ṛjupakṣāḥ
Accusativeṛjupakṣām ṛjupakṣe ṛjupakṣāḥ
Instrumentalṛjupakṣayā ṛjupakṣābhyām ṛjupakṣābhiḥ
Dativeṛjupakṣāyai ṛjupakṣābhyām ṛjupakṣābhyaḥ
Ablativeṛjupakṣāyāḥ ṛjupakṣābhyām ṛjupakṣābhyaḥ
Genitiveṛjupakṣāyāḥ ṛjupakṣayoḥ ṛjupakṣāṇām
Locativeṛjupakṣāyām ṛjupakṣayoḥ ṛjupakṣāsu

Adverb -ṛjupakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria