Declension table of ?ṛjupakṣa

Deva

MasculineSingularDualPlural
Nominativeṛjupakṣaḥ ṛjupakṣau ṛjupakṣāḥ
Vocativeṛjupakṣa ṛjupakṣau ṛjupakṣāḥ
Accusativeṛjupakṣam ṛjupakṣau ṛjupakṣān
Instrumentalṛjupakṣeṇa ṛjupakṣābhyām ṛjupakṣaiḥ ṛjupakṣebhiḥ
Dativeṛjupakṣāya ṛjupakṣābhyām ṛjupakṣebhyaḥ
Ablativeṛjupakṣāt ṛjupakṣābhyām ṛjupakṣebhyaḥ
Genitiveṛjupakṣasya ṛjupakṣayoḥ ṛjupakṣāṇām
Locativeṛjupakṣe ṛjupakṣayoḥ ṛjupakṣeṣu

Compound ṛjupakṣa -

Adverb -ṛjupakṣam -ṛjupakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria