Declension table of ?ṛjukratu_ā

Deva

FeminineSingularDualPlural
Nominativeṛjukratu_ā ṛjukratu_e ṛjukratu_āḥ
Vocativeṛjukratu_e ṛjukratu_e ṛjukratu_āḥ
Accusativeṛjukratu_ām ṛjukratu_e ṛjukratu_āḥ
Instrumentalṛjukratu_ayā ṛjukratu_ābhyām ṛjukratu_ābhiḥ
Dativeṛjukratu_āyai ṛjukratu_ābhyām ṛjukratu_ābhyaḥ
Ablativeṛjukratu_āyāḥ ṛjukratu_ābhyām ṛjukratu_ābhyaḥ
Genitiveṛjukratu_āyāḥ ṛjukratu_ayoḥ ṛjukratu_ānām
Locativeṛjukratu_āyām ṛjukratu_ayoḥ ṛjukratu_āsu

Adverb -ṛjukratu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria