Declension table of ?ṛjukāya

Deva

MasculineSingularDualPlural
Nominativeṛjukāyaḥ ṛjukāyau ṛjukāyāḥ
Vocativeṛjukāya ṛjukāyau ṛjukāyāḥ
Accusativeṛjukāyam ṛjukāyau ṛjukāyān
Instrumentalṛjukāyena ṛjukāyābhyām ṛjukāyaiḥ ṛjukāyebhiḥ
Dativeṛjukāyāya ṛjukāyābhyām ṛjukāyebhyaḥ
Ablativeṛjukāyāt ṛjukāyābhyām ṛjukāyebhyaḥ
Genitiveṛjukāyasya ṛjukāyayoḥ ṛjukāyānām
Locativeṛjukāye ṛjukāyayoḥ ṛjukāyeṣu

Compound ṛjukāya -

Adverb -ṛjukāyam -ṛjukāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria