Declension table of ?ṛjuhasta

Deva

NeuterSingularDualPlural
Nominativeṛjuhastam ṛjuhaste ṛjuhastāni
Vocativeṛjuhasta ṛjuhaste ṛjuhastāni
Accusativeṛjuhastam ṛjuhaste ṛjuhastāni
Instrumentalṛjuhastena ṛjuhastābhyām ṛjuhastaiḥ
Dativeṛjuhastāya ṛjuhastābhyām ṛjuhastebhyaḥ
Ablativeṛjuhastāt ṛjuhastābhyām ṛjuhastebhyaḥ
Genitiveṛjuhastasya ṛjuhastayoḥ ṛjuhastānām
Locativeṛjuhaste ṛjuhastayoḥ ṛjuhasteṣu

Compound ṛjuhasta -

Adverb -ṛjuhastam -ṛjuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria