Declension table of ?ṛjuhasta

Deva

MasculineSingularDualPlural
Nominativeṛjuhastaḥ ṛjuhastau ṛjuhastāḥ
Vocativeṛjuhasta ṛjuhastau ṛjuhastāḥ
Accusativeṛjuhastam ṛjuhastau ṛjuhastān
Instrumentalṛjuhastena ṛjuhastābhyām ṛjuhastaiḥ ṛjuhastebhiḥ
Dativeṛjuhastāya ṛjuhastābhyām ṛjuhastebhyaḥ
Ablativeṛjuhastāt ṛjuhastābhyām ṛjuhastebhyaḥ
Genitiveṛjuhastasya ṛjuhastayoḥ ṛjuhastānām
Locativeṛjuhaste ṛjuhastayoḥ ṛjuhasteṣu

Compound ṛjuhasta -

Adverb -ṛjuhastam -ṛjuhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria