Declension table of ?ṛjugāthā

Deva

FeminineSingularDualPlural
Nominativeṛjugāthā ṛjugāthe ṛjugāthāḥ
Vocativeṛjugāthe ṛjugāthe ṛjugāthāḥ
Accusativeṛjugāthām ṛjugāthe ṛjugāthāḥ
Instrumentalṛjugāthayā ṛjugāthābhyām ṛjugāthābhiḥ
Dativeṛjugāthāyai ṛjugāthābhyām ṛjugāthābhyaḥ
Ablativeṛjugāthāyāḥ ṛjugāthābhyām ṛjugāthābhyaḥ
Genitiveṛjugāthāyāḥ ṛjugāthayoḥ ṛjugāthānām
Locativeṛjugāthāyām ṛjugāthayoḥ ṛjugāthāsu

Adverb -ṛjugātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria