Declension table of ?ṛjugātha

Deva

NeuterSingularDualPlural
Nominativeṛjugātham ṛjugāthe ṛjugāthāni
Vocativeṛjugātha ṛjugāthe ṛjugāthāni
Accusativeṛjugātham ṛjugāthe ṛjugāthāni
Instrumentalṛjugāthena ṛjugāthābhyām ṛjugāthaiḥ
Dativeṛjugāthāya ṛjugāthābhyām ṛjugāthebhyaḥ
Ablativeṛjugāthāt ṛjugāthābhyām ṛjugāthebhyaḥ
Genitiveṛjugāthasya ṛjugāthayoḥ ṛjugāthānām
Locativeṛjugāthe ṛjugāthayoḥ ṛjugātheṣu

Compound ṛjugātha -

Adverb -ṛjugātham -ṛjugāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria