Declension table of ?ṛjugātha

Deva

MasculineSingularDualPlural
Nominativeṛjugāthaḥ ṛjugāthau ṛjugāthāḥ
Vocativeṛjugātha ṛjugāthau ṛjugāthāḥ
Accusativeṛjugātham ṛjugāthau ṛjugāthān
Instrumentalṛjugāthena ṛjugāthābhyām ṛjugāthaiḥ ṛjugāthebhiḥ
Dativeṛjugāthāya ṛjugāthābhyām ṛjugāthebhyaḥ
Ablativeṛjugāthāt ṛjugāthābhyām ṛjugāthebhyaḥ
Genitiveṛjugāthasya ṛjugāthayoḥ ṛjugāthānām
Locativeṛjugāthe ṛjugāthayoḥ ṛjugātheṣu

Compound ṛjugātha -

Adverb -ṛjugātham -ṛjugāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria