Declension table of ?ṛjuga

Deva

MasculineSingularDualPlural
Nominativeṛjugaḥ ṛjugau ṛjugāḥ
Vocativeṛjuga ṛjugau ṛjugāḥ
Accusativeṛjugam ṛjugau ṛjugān
Instrumentalṛjugena ṛjugābhyām ṛjugaiḥ ṛjugebhiḥ
Dativeṛjugāya ṛjugābhyām ṛjugebhyaḥ
Ablativeṛjugāt ṛjugābhyām ṛjugebhyaḥ
Genitiveṛjugasya ṛjugayoḥ ṛjugānām
Locativeṛjuge ṛjugayoḥ ṛjugeṣu

Compound ṛjuga -

Adverb -ṛjugam -ṛjugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria