Declension table of ?ṛjudārumaya

Deva

NeuterSingularDualPlural
Nominativeṛjudārumayam ṛjudārumaye ṛjudārumayāṇi
Vocativeṛjudārumaya ṛjudārumaye ṛjudārumayāṇi
Accusativeṛjudārumayam ṛjudārumaye ṛjudārumayāṇi
Instrumentalṛjudārumayeṇa ṛjudārumayābhyām ṛjudārumayaiḥ
Dativeṛjudārumayāya ṛjudārumayābhyām ṛjudārumayebhyaḥ
Ablativeṛjudārumayāt ṛjudārumayābhyām ṛjudārumayebhyaḥ
Genitiveṛjudārumayasya ṛjudārumayayoḥ ṛjudārumayāṇām
Locativeṛjudārumaye ṛjudārumayayoḥ ṛjudārumayeṣu

Compound ṛjudārumaya -

Adverb -ṛjudārumayam -ṛjudārumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria