Declension table of ?ṛjudṛśā

Deva

FeminineSingularDualPlural
Nominativeṛjudṛśā ṛjudṛśe ṛjudṛśāḥ
Vocativeṛjudṛśe ṛjudṛśe ṛjudṛśāḥ
Accusativeṛjudṛśām ṛjudṛśe ṛjudṛśāḥ
Instrumentalṛjudṛśayā ṛjudṛśābhyām ṛjudṛśābhiḥ
Dativeṛjudṛśāyai ṛjudṛśābhyām ṛjudṛśābhyaḥ
Ablativeṛjudṛśāyāḥ ṛjudṛśābhyām ṛjudṛśābhyaḥ
Genitiveṛjudṛśāyāḥ ṛjudṛśayoḥ ṛjudṛśānām
Locativeṛjudṛśāyām ṛjudṛśayoḥ ṛjudṛśāsu

Adverb -ṛjudṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria