Declension table of ?ṛjudṛś

Deva

NeuterSingularDualPlural
Nominativeṛjudṛk ṛjudṛśī ṛjudṛṃśi
Vocativeṛjudṛk ṛjudṛśī ṛjudṛṃśi
Accusativeṛjudṛk ṛjudṛśī ṛjudṛṃśi
Instrumentalṛjudṛśā ṛjudṛgbhyām ṛjudṛgbhiḥ
Dativeṛjudṛśe ṛjudṛgbhyām ṛjudṛgbhyaḥ
Ablativeṛjudṛśaḥ ṛjudṛgbhyām ṛjudṛgbhyaḥ
Genitiveṛjudṛśaḥ ṛjudṛśoḥ ṛjudṛśām
Locativeṛjudṛśi ṛjudṛśoḥ ṛjudṛkṣu

Compound ṛjudṛk -

Adverb -ṛjudṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria