Declension table of ?ṛjudṛś

Deva

MasculineSingularDualPlural
Nominativeṛjudṛk ṛjudṛśau ṛjudṛśaḥ
Vocativeṛjudṛk ṛjudṛśau ṛjudṛśaḥ
Accusativeṛjudṛśam ṛjudṛśau ṛjudṛśaḥ
Instrumentalṛjudṛśā ṛjudṛgbhyām ṛjudṛgbhiḥ
Dativeṛjudṛśe ṛjudṛgbhyām ṛjudṛgbhyaḥ
Ablativeṛjudṛśaḥ ṛjudṛgbhyām ṛjudṛgbhyaḥ
Genitiveṛjudṛśaḥ ṛjudṛśoḥ ṛjudṛśām
Locativeṛjudṛśi ṛjudṛśoḥ ṛjudṛkṣu

Compound ṛjudṛk -

Adverb -ṛjudṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria