Declension table of ?ṛjrāśva

Deva

MasculineSingularDualPlural
Nominativeṛjrāśvaḥ ṛjrāśvau ṛjrāśvāḥ
Vocativeṛjrāśva ṛjrāśvau ṛjrāśvāḥ
Accusativeṛjrāśvam ṛjrāśvau ṛjrāśvān
Instrumentalṛjrāśvena ṛjrāśvābhyām ṛjrāśvaiḥ ṛjrāśvebhiḥ
Dativeṛjrāśvāya ṛjrāśvābhyām ṛjrāśvebhyaḥ
Ablativeṛjrāśvāt ṛjrāśvābhyām ṛjrāśvebhyaḥ
Genitiveṛjrāśvasya ṛjrāśvayoḥ ṛjrāśvānām
Locativeṛjrāśve ṛjrāśvayoḥ ṛjrāśveṣu

Compound ṛjrāśva -

Adverb -ṛjrāśvam -ṛjrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria