Declension table of ?ṛjiśvan

Deva

MasculineSingularDualPlural
Nominativeṛjiśvā ṛjiśvānau ṛjiśvānaḥ
Vocativeṛjiśvan ṛjiśvānau ṛjiśvānaḥ
Accusativeṛjiśvānam ṛjiśvānau ṛjiśunaḥ
Instrumentalṛjiśunā ṛjiśvabhyām ṛjiśvabhiḥ
Dativeṛjiśune ṛjiśvabhyām ṛjiśvabhyaḥ
Ablativeṛjiśunaḥ ṛjiśvabhyām ṛjiśvabhyaḥ
Genitiveṛjiśunaḥ ṛjiśunoḥ ṛjiśunām
Locativeṛjiśuni ṛjiśunoḥ ṛjiśvasu

Compound ṛjiśva -

Adverb -ṛjiśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria