Declension table of ?ṛjipya

Deva

MasculineSingularDualPlural
Nominativeṛjipyaḥ ṛjipyau ṛjipyāḥ
Vocativeṛjipya ṛjipyau ṛjipyāḥ
Accusativeṛjipyam ṛjipyau ṛjipyān
Instrumentalṛjipyena ṛjipyābhyām ṛjipyaiḥ ṛjipyebhiḥ
Dativeṛjipyāya ṛjipyābhyām ṛjipyebhyaḥ
Ablativeṛjipyāt ṛjipyābhyām ṛjipyebhyaḥ
Genitiveṛjipyasya ṛjipyayoḥ ṛjipyānām
Locativeṛjipye ṛjipyayoḥ ṛjipyeṣu

Compound ṛjipya -

Adverb -ṛjipyam -ṛjipyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria