Declension table of ?ṛjīpin

Deva

MasculineSingularDualPlural
Nominativeṛjīpī ṛjīpinau ṛjīpinaḥ
Vocativeṛjīpin ṛjīpinau ṛjīpinaḥ
Accusativeṛjīpinam ṛjīpinau ṛjīpinaḥ
Instrumentalṛjīpinā ṛjīpibhyām ṛjīpibhiḥ
Dativeṛjīpine ṛjīpibhyām ṛjīpibhyaḥ
Ablativeṛjīpinaḥ ṛjīpibhyām ṛjīpibhyaḥ
Genitiveṛjīpinaḥ ṛjīpinoḥ ṛjīpinām
Locativeṛjīpini ṛjīpinoḥ ṛjīpiṣu

Compound ṛjīpi -

Adverb -ṛjīpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria