Declension table of ?ṛjīka

Deva

MasculineSingularDualPlural
Nominativeṛjīkaḥ ṛjīkau ṛjīkāḥ
Vocativeṛjīka ṛjīkau ṛjīkāḥ
Accusativeṛjīkam ṛjīkau ṛjīkān
Instrumentalṛjīkena ṛjīkābhyām ṛjīkaiḥ ṛjīkebhiḥ
Dativeṛjīkāya ṛjīkābhyām ṛjīkebhyaḥ
Ablativeṛjīkāt ṛjīkābhyām ṛjīkebhyaḥ
Genitiveṛjīkasya ṛjīkayoḥ ṛjīkānām
Locativeṛjīke ṛjīkayoḥ ṛjīkeṣu

Compound ṛjīka -

Adverb -ṛjīkam -ṛjīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria