Declension table of ?ṛjīṣitā

Deva

FeminineSingularDualPlural
Nominativeṛjīṣitā ṛjīṣite ṛjīṣitāḥ
Vocativeṛjīṣite ṛjīṣite ṛjīṣitāḥ
Accusativeṛjīṣitām ṛjīṣite ṛjīṣitāḥ
Instrumentalṛjīṣitayā ṛjīṣitābhyām ṛjīṣitābhiḥ
Dativeṛjīṣitāyai ṛjīṣitābhyām ṛjīṣitābhyaḥ
Ablativeṛjīṣitāyāḥ ṛjīṣitābhyām ṛjīṣitābhyaḥ
Genitiveṛjīṣitāyāḥ ṛjīṣitayoḥ ṛjīṣitānām
Locativeṛjīṣitāyām ṛjīṣitayoḥ ṛjīṣitāsu

Adverb -ṛjīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria