Declension table of ?ṛjīṣita

Deva

MasculineSingularDualPlural
Nominativeṛjīṣitaḥ ṛjīṣitau ṛjīṣitāḥ
Vocativeṛjīṣita ṛjīṣitau ṛjīṣitāḥ
Accusativeṛjīṣitam ṛjīṣitau ṛjīṣitān
Instrumentalṛjīṣitena ṛjīṣitābhyām ṛjīṣitaiḥ ṛjīṣitebhiḥ
Dativeṛjīṣitāya ṛjīṣitābhyām ṛjīṣitebhyaḥ
Ablativeṛjīṣitāt ṛjīṣitābhyām ṛjīṣitebhyaḥ
Genitiveṛjīṣitasya ṛjīṣitayoḥ ṛjīṣitānām
Locativeṛjīṣite ṛjīṣitayoḥ ṛjīṣiteṣu

Compound ṛjīṣita -

Adverb -ṛjīṣitam -ṛjīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria