Declension table of ṛjīṣa

Deva

MasculineSingularDualPlural
Nominativeṛjīṣaḥ ṛjīṣau ṛjīṣāḥ
Vocativeṛjīṣa ṛjīṣau ṛjīṣāḥ
Accusativeṛjīṣam ṛjīṣau ṛjīṣān
Instrumentalṛjīṣeṇa ṛjīṣābhyām ṛjīṣaiḥ ṛjīṣebhiḥ
Dativeṛjīṣāya ṛjīṣābhyām ṛjīṣebhyaḥ
Ablativeṛjīṣāt ṛjīṣābhyām ṛjīṣebhyaḥ
Genitiveṛjīṣasya ṛjīṣayoḥ ṛjīṣāṇām
Locativeṛjīṣe ṛjīṣayoḥ ṛjīṣeṣu

Compound ṛjīṣa -

Adverb -ṛjīṣam -ṛjīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria