Declension table of ?ṛgyajus

Deva

NeuterSingularDualPlural
Nominativeṛgyajuḥ ṛgyajuṣī ṛgyajūṃṣi
Vocativeṛgyajuḥ ṛgyajuṣī ṛgyajūṃṣi
Accusativeṛgyajuḥ ṛgyajuṣī ṛgyajūṃṣi
Instrumentalṛgyajuṣā ṛgyajurbhyām ṛgyajurbhiḥ
Dativeṛgyajuṣe ṛgyajurbhyām ṛgyajurbhyaḥ
Ablativeṛgyajuṣaḥ ṛgyajurbhyām ṛgyajurbhyaḥ
Genitiveṛgyajuṣaḥ ṛgyajuṣoḥ ṛgyajuṣām
Locativeṛgyajuṣi ṛgyajuṣoḥ ṛgyajuḥṣu

Compound ṛgyajus -

Adverb -ṛgyajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria