Declension table of ṛgyajuṣa

Deva

NeuterSingularDualPlural
Nominativeṛgyajuṣam ṛgyajuṣe ṛgyajuṣāṇi
Vocativeṛgyajuṣa ṛgyajuṣe ṛgyajuṣāṇi
Accusativeṛgyajuṣam ṛgyajuṣe ṛgyajuṣāṇi
Instrumentalṛgyajuṣeṇa ṛgyajuṣābhyām ṛgyajuṣaiḥ
Dativeṛgyajuṣāya ṛgyajuṣābhyām ṛgyajuṣebhyaḥ
Ablativeṛgyajuṣāt ṛgyajuṣābhyām ṛgyajuṣebhyaḥ
Genitiveṛgyajuṣasya ṛgyajuṣayoḥ ṛgyajuṣāṇām
Locativeṛgyajuṣe ṛgyajuṣayoḥ ṛgyajuṣeṣu

Compound ṛgyajuṣa -

Adverb -ṛgyajuṣam -ṛgyajuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria