Declension table of ?ṛgyajuḥsāmavedinī

Deva

FeminineSingularDualPlural
Nominativeṛgyajuḥsāmavedinī ṛgyajuḥsāmavedinyau ṛgyajuḥsāmavedinyaḥ
Vocativeṛgyajuḥsāmavedini ṛgyajuḥsāmavedinyau ṛgyajuḥsāmavedinyaḥ
Accusativeṛgyajuḥsāmavedinīm ṛgyajuḥsāmavedinyau ṛgyajuḥsāmavedinīḥ
Instrumentalṛgyajuḥsāmavedinyā ṛgyajuḥsāmavedinībhyām ṛgyajuḥsāmavedinībhiḥ
Dativeṛgyajuḥsāmavedinyai ṛgyajuḥsāmavedinībhyām ṛgyajuḥsāmavedinībhyaḥ
Ablativeṛgyajuḥsāmavedinyāḥ ṛgyajuḥsāmavedinībhyām ṛgyajuḥsāmavedinībhyaḥ
Genitiveṛgyajuḥsāmavedinyāḥ ṛgyajuḥsāmavedinyoḥ ṛgyajuḥsāmavedinīnām
Locativeṛgyajuḥsāmavedinyām ṛgyajuḥsāmavedinyoḥ ṛgyajuḥsāmavedinīṣu

Compound ṛgyajuḥsāmavedini - ṛgyajuḥsāmavedinī -

Adverb -ṛgyajuḥsāmavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria