Declension table of ?ṛgyajuḥsāmavedin

Deva

NeuterSingularDualPlural
Nominativeṛgyajuḥsāmavedi ṛgyajuḥsāmavedinī ṛgyajuḥsāmavedīni
Vocativeṛgyajuḥsāmavedin ṛgyajuḥsāmavedi ṛgyajuḥsāmavedinī ṛgyajuḥsāmavedīni
Accusativeṛgyajuḥsāmavedi ṛgyajuḥsāmavedinī ṛgyajuḥsāmavedīni
Instrumentalṛgyajuḥsāmavedinā ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhiḥ
Dativeṛgyajuḥsāmavedine ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhyaḥ
Ablativeṛgyajuḥsāmavedinaḥ ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhyaḥ
Genitiveṛgyajuḥsāmavedinaḥ ṛgyajuḥsāmavedinoḥ ṛgyajuḥsāmavedinām
Locativeṛgyajuḥsāmavedini ṛgyajuḥsāmavedinoḥ ṛgyajuḥsāmavediṣu

Compound ṛgyajuḥsāmavedi -

Adverb -ṛgyajuḥsāmavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria